Original

क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह ।प्रभावं नात्र पश्यामि पाण्डवानां कथंचन ॥ ६३ ॥

Segmented

क्षीयन्ते सर्व-सैन्यानि कुरूणाम् पाण्डवैः सह प्रभावम् न अत्र पश्यामि पाण्डवानाम् कथंचन

Analysis

Word Lemma Parse
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कथंचन कथंचन pos=i