Original

यांश्च तान्स्तौषि सततं दुर्योधनरिपून्द्विज ।तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥ ६२ ॥

Segmented

यान् च तान् स्तौषि सततम् दुर्योधन-रिपून् द्विज तेषाम् अपि हताः शूराः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
स्तौषि स्तु pos=v,p=2,n=s,l=lat
सततम् सततम् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
रिपून् रिपु pos=n,g=m,c=2,n=p
द्विज द्विज pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i