Original

निहताः समरे शूराः पाण्डवैर्बलवत्तराः ।किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥ ६१ ॥

Segmented

निहताः समरे शूराः पाण्डवैः बलवत्तराः किम् अन्यद् दैव-संयोगात् मन्यसे पुरुष-अधम

Analysis

Word Lemma Parse
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
शूराः शूर pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
दैव दैव pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s