Original

शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् ।एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥ ६० ॥

Segmented

शलः च रथिनाम् श्रेष्ठो भगदत्तः च वीर्यवान् एते च अन्ये च राजानो देवैः अपि सु दुर्जयाः

Analysis

Word Lemma Parse
शलः शल pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भगदत्तः भगदत्त pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p