Original

सत्यं ते प्रतिजानामि समाश्वसिहि भारत ।हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥ ६ ॥

Segmented

सत्यम् ते प्रतिजानामि समाश्वसिहि भारत हन्तास्मि पाण्डु-तनयान् पाञ्चालान् च समागतान्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
पाण्डु पाण्डु pos=n,comp=y
तनयान् तनय pos=n,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part