Original

विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः ।भूरिश्रवा जयश्चैव जलसंधः सुदक्षिणः ॥ ५९ ॥

Segmented

विकर्णः चित्रसेनः च बाह्लीको ऽथ जयद्रथः भूरिश्रवा जयः च एव जलसंधः सुदक्षिणः

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s