Original

दैवायत्तमहं मन्ये जयं सुबलिनामपि ।यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥ ५८ ॥

Segmented

दैव-आयत्तम् अहम् मन्ये जयम् सु बलिनाम् अपि यत्र भीष्मो महा-बाहुः शेते शर-शत-आचितः

Analysis

Word Lemma Parse
दैव दैव pos=n,comp=y
आयत्तम् आयत् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
जयम् जय pos=n,g=m,c=2,n=s
सु सु pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
अपि अपि pos=i
यत्र यत्र pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
शर शर pos=n,comp=y
शत शत pos=n,comp=y
आचितः आचि pos=va,g=m,c=1,n=s,f=part