Original

शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः ।धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥ ५६ ॥

Segmented

शूरासः च हि कृतास्त्राः च बलिनः स्वर्ग-लिप्सवः धर्म-ज्ञाः युद्ध-कुशलाः हन्युः युद्धे सुरान् अपि

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
बलिनः बलिन् pos=a,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
लिप्सवः लिप्सु pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
युद्धे युद्ध pos=n,g=n,c=7,n=s
सुरान् सुर pos=n,g=m,c=2,n=p
अपि अपि pos=i