Original

तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः ।जयेदेतान्रणे को नु शक्रतुल्यबलोऽप्यरिः ॥ ५५ ॥

Segmented

तिष्ठेयुः दंशिता यत्र सर्वे युद्ध-विशारदाः जयेद् एतान् रणे को नु शक्र-तुल्य-बलः अपि अरिः

Analysis

Word Lemma Parse
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
दंशिता दंशय् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
जयेद् जि pos=v,p=3,n=s,l=vidhilin
एतान् एतद् pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
शक्र शक्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अपि अपि pos=i
अरिः अरि pos=n,g=m,c=1,n=s