Original

दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः ।दुःशासनो वृषसेनो मद्रराजस्त्वमेव च ।सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥ ५४ ॥

Segmented

दुर्योधनः च द्रोणः च शकुनिः दुर्मुखो जयः दुःशासनो वृषसेनो मद्र-राजः त्वम् एव च सोमदत्तः च भूरि च तथा द्रौणिः विविंशतिः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
दुर्मुखो दुर्मुख pos=n,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
दुःशासनो दुःशासन pos=n,g=m,c=1,n=s
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
pos=i
सोमदत्तः सोमदत्त pos=n,g=m,c=1,n=s
pos=i
भूरि भूरि pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s