Original

यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे ।भीषयन्सर्वसैन्यानि कौरवेयाणि दुर्मते ।अत्रापि शृणु मे वाक्यं यथावद्गदतो द्विज ॥ ५३ ॥

Segmented

यत् च अपि पाण्डवान् विप्र स्तोतुम् इच्छसि संयुगे भीषयन् सर्व-सैन्यानि कौरवेयाणि दुर्मते अत्र अपि शृणु मे वाक्यम् यथावद् गदतो द्विज

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
स्तोतुम् स्तु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
भीषयन् भीषय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
कौरवेयाणि कौरवेय pos=a,g=n,c=2,n=p
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
अत्र अत्र pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
गदतो गद् pos=va,g=m,c=6,n=s,f=part
द्विज द्विज pos=n,g=m,c=8,n=s