Original

यद्येवं वक्ष्यसे भूयो मामप्रियमिह द्विज ।ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ ५२ ॥

Segmented

यदि एवम् वक्ष्यसे भूयो माम् अप्रियम् इह द्विज ततस् ते खड्गम् उद्यम्य जिह्वाम् छेत्स्यामि दुर्मते

Analysis

Word Lemma Parse
यदि यदि pos=i
एवम् एवम् pos=i
वक्ष्यसे वच् pos=v,p=2,n=s,l=lrt
भूयो भूयस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
इह इह pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
छेत्स्यामि छिद् pos=v,p=1,n=s,l=lrt
दुर्मते दुर्मति pos=a,g=m,c=8,n=s