Original

त्वं तु वृद्धश्च विप्रश्च अशक्तश्चापि संयुगे ।कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥ ५१ ॥

Segmented

त्वम् तु वृद्धः च विप्रः च अशक्तः च अपि संयुगे कृत-स्नेहः च पार्थेषु मोहात् माम् अवमन्यसे

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
pos=i
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
मोहात् मोह pos=n,g=m,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
अवमन्यसे अवमन् pos=v,p=2,n=s,l=lat