Original

सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः ।एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥ ५० ॥

Segmented

सु नीतैः इह सर्व-अर्थाः सिध्यन्ते न अत्र संशयः एतम् अर्थम् अहम् ज्ञात्वा ततो गर्जामि गौतम

Analysis

Word Lemma Parse
सु सु pos=i
नीतैः नी pos=va,g=m,c=3,n=p,f=part
इह इह pos=i
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सिध्यन्ते सिध् pos=v,p=3,n=p,l=lat
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
ततो ततस् pos=i
गर्जामि गर्ज् pos=v,p=1,n=s,l=lat
गौतम गौतम pos=n,g=m,c=8,n=s