Original

कर्ण उवाच ।परित्रातुमिह प्राप्तो यदि पार्थं पुरंदरः ।तमप्याशु पराजित्य ततो हन्तास्मि पाण्डवम् ॥ ५ ॥

Segmented

कर्ण उवाच परित्रातुम् इह प्राप्तो यदि पार्थम् पुरंदरः तम् अपि आशु पराजित्य ततो हन्तास्मि पाण्डवम्

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परित्रातुम् परित्रा pos=vi
इह इह pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
आशु आशु pos=i
पराजित्य पराजि pos=vi
ततो ततस् pos=i
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s