Original

हते तु पाण्डवे कृष्णो भ्रातरश्चास्य सोदराः ।अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथंचन ॥ ४८ ॥

Segmented

हते तु पाण्डवे कृष्णो भ्रातरः च अस्य सोदराः अनर्जुना न शक्ष्यन्ति महीम् भोक्तुम् कथंचन

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सोदराः सोदर pos=n,g=m,c=1,n=p
अनर्जुना अनर्जुन pos=a,g=m,c=1,n=p
pos=i
शक्ष्यन्ति शक् pos=v,p=3,n=p,l=lrt
महीम् मही pos=n,g=f,c=2,n=s
भोक्तुम् भुज् pos=vi
कथंचन कथंचन pos=i