Original

ममाप्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज ।एतया निहनिष्यामि सव्यसाचिनमाहवे ॥ ४७ ॥

Segmented

मे अपि अमोघा दत्ता इयम् शक्तिः शक्रेण वै द्विज एतया निहनिष्यामि सव्यसाचिनम् आहवे

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अमोघा अमोघ pos=a,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
वै वै pos=i
द्विज द्विज pos=n,g=m,c=8,n=s
एतया एतद् pos=n,g=f,c=3,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s