Original

अजय्याश्च रणे पार्था देवैरपि सवासवैः ।सदैत्ययक्षगन्धर्वपिशाचोरगराक्षसैः ।तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया ॥ ४६ ॥

Segmented

अजय्याः च रणे पार्था देवैः अपि स वासवैः स दैत्य-यक्ष-गन्धर्व-पिशाच-उरग-राक्षसैः तथा अपि पार्थाञ् जेष्यामि शक्त्या वासव-दत्तया

Analysis

Word Lemma Parse
अजय्याः अजय्य pos=a,g=m,c=1,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
pos=i
दैत्य दैत्य pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
तथा तथा pos=i
अपि अपि pos=i
पार्थाञ् पार्थ pos=n,g=m,c=2,n=p
जेष्यामि जि pos=v,p=1,n=s,l=lrt
शक्त्या शक्ति pos=n,g=f,c=3,n=s
वासव वासव pos=n,comp=y
दत्तया दा pos=va,g=f,c=3,n=s,f=part