Original

सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः ।एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥ ४५ ॥

Segmented

सत्यम् उक्तम् त्वया ब्रह्मन् पाण्डवान् प्रति यद् वचः एते च अन्ये च बहवो गुणाः पाण्डु-सुतेषु वै

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
यद् यद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतेषु सुत pos=n,g=m,c=7,n=p
वै वै pos=i