Original

संजय उवाच ।एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ ।अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥ ४४ ॥

Segmented

संजय उवाच एवम् उक्तवान् तु राधेयः प्रहसन् भरत-ऋषभ अब्रवीत् च तदा कर्णो गुरुम् शारद्वतम् कृपम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s