Original

युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा ।अप्रमेयबलः शौरिर्येषामर्थे च दंशितः ।कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥ ४२ ॥

Segmented

युधिष्ठिरः च पृथिवीम् निर्दहेद् घोर-चक्षुषा अप्रमेय-बलः शौरिः येषाम् अर्थे च दंशितः कथम् तान् संयुगे कर्ण जेतुम् उत्सहसे परान्

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
घोर घोर pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
अप्रमेय अप्रमेय pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
जेतुम् जि pos=vi
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
परान् पर pos=n,g=m,c=2,n=p