Original

कामं खलु जगत्सर्वं सदेवासुरमानवम् ।सयक्षराक्षसगणं सभूतभुजगद्विपम् ।निःशेषमस्त्रवीर्येण कुर्यातां भीमफल्गुनौ ॥ ४१ ॥

Segmented

कामम् खलु जगत् सर्वम् स देव-असुर-मानवम् स यक्ष-राक्षस-गणम् स भूत-भुजग-द्विपम् निःशेषम् अस्त्र-वीर्येण कुर्याताम् भीम-फल्गुनौ

Analysis

Word Lemma Parse
कामम् कामम् pos=i
खलु खलु pos=i
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानवम् मानव pos=n,g=n,c=2,n=s
pos=i
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
गणम् गण pos=n,g=n,c=2,n=s
pos=i
भूत भूत pos=n,comp=y
भुजग भुजग pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=2,n=s
निःशेषम् निःशेष pos=a,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कुर्याताम् कृ pos=v,p=3,n=d,l=vidhilin
भीम भीम pos=n,comp=y
फल्गुनौ फल्गुन pos=n,g=m,c=1,n=d