Original

चन्द्रोदयः कामरथो विराटभ्रातरः शुभाः ।यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥ ४० ॥

Segmented

चन्द्रोदयः कामरथो विराट-भ्रातरः शुभाः यमौ च द्रौपदेयाः च राक्षसः च घटोत्कचः येषाम् अर्थाय युध्यन्ते न तेषाम् विद्यते क्षयः

Analysis

Word Lemma Parse
चन्द्रोदयः चन्द्रोदय pos=n,g=m,c=1,n=s
कामरथो कामरथ pos=n,g=m,c=1,n=s
विराट विराट pos=n,comp=y
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शुभाः शुभ pos=a,g=m,c=1,n=p
यमौ यम pos=n,g=m,c=1,n=d
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अर्थाय अर्थ pos=n,g=m,c=4,n=s
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
क्षयः क्षय pos=n,g=m,c=1,n=s