Original

एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः ।शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥ ४ ॥

Segmented

एते नदन्ति संहृष्टाः पाण्डवा जित-काशिन् शक्र-उपमाः च बहवः पाञ्चालानाम् रथ-व्रजाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
शक्र शक्र pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजाः व्रज pos=n,g=m,c=1,n=p