Original

द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् ।येषामर्थाय संयत्तो मत्स्यराजः सहानुगः ॥ ३८ ॥

Segmented

द्रुपदस्य तथा पुत्रा द्रुपदः च महा-अस्त्र-विद् येषाम् अर्थाय संयत्तो मत्स्य-राजः सह अनुगः

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
तथा तथा pos=i
पुत्रा पुत्र pos=n,g=m,c=1,n=p
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अर्थाय अर्थ pos=n,g=m,c=4,n=s
संयत्तो संयत् pos=va,g=m,c=1,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s