Original

संबन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः ।धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः ॥ ३६ ॥

Segmented

सम्बन्धिनः च इन्द्र-वीर्याः सु अनुरक्ताः प्रहारिणः धृष्टद्युम्नः शिखण्डी च दौर्मुखिः जनमेजयः

Analysis

Word Lemma Parse
सम्बन्धिनः सम्बन्धिन् pos=a,g=m,c=1,n=p
pos=i
इन्द्र इन्द्र pos=n,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
सु सु pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
दौर्मुखिः दौर्मुखि pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s