Original

भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः ।गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः ॥ ३५ ॥

Segmented

भ्रातरः च अस्य बलिनः सर्व-अस्त्रेषु कृत-श्रमाः गुरु-वृत्ति-रताः प्राज्ञा धर्म-नित्याः यशस्विनः

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बलिनः बलिन् pos=a,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
कृत कृ pos=va,comp=y,f=part
श्रमाः श्रम pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p