Original

ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः ।नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ।धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः ॥ ३४ ॥

Segmented

ब्रह्मण्यः सत्य-वाच् दान्तो गुरु-दैवत-पूजकः नित्यम् धर्म-रतः च एव कृतास्त्रः च विशेषतः धृतिमान् च कृतज्ञः च धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
दैवत दैवत pos=n,comp=y
पूजकः पूजक pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
pos=i
कृतज्ञः कृतज्ञ pos=a,g=m,c=1,n=s
pos=i
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s