Original

ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ ।देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् ।दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥ ३३ ॥

Segmented

ध्रुवः तत्र जयः कर्ण यत्र युद्ध-विशारदौ देव-गन्धर्व-यक्षाणाम् मनुष्य-उरग-रक्षसाम् दंशितानाम् अपि रणे अजेयौ कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
जयः जय pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
युद्ध युद्ध pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
मनुष्य मनुष्य pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
दंशितानाम् दंशय् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
अजेयौ अजेय pos=a,g=m,c=1,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d