Original

पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगः ।हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् ।दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥ ३१ ॥

Segmented

पश्य त्वम् गर्जितस्य अस्य फलम् मे विप्र स अनुगः हत्वा पाण्डु-सुतान् आजौ सह कृष्णान् स सात्वतान् दुर्योधनाय दास्यामि पृथिवीम् हत-कण्टकाम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
गर्जितस्य गर्जित pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
हत्वा हन् pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
आजौ आजि pos=n,g=m,c=7,n=s
सह सह pos=i
कृष्णान् कृष्ण pos=n,g=m,c=2,n=p
pos=i
सात्वतान् सात्वत pos=n,g=m,c=2,n=p
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s