Original

सोऽहमद्य रणे यत्तः सहितौ कृष्णपाण्डवौ ।उत्सहे तरसा जेतुं ततो गर्जामि गौतम ॥ ३० ॥

Segmented

सो ऽहम् अद्य रणे यत्तः सहितौ कृष्ण-पाण्डवौ उत्सहे तरसा जेतुम् ततो गर्जामि गौतम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
सहितौ सहित pos=a,g=m,c=2,n=d
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
तरसा तरस् pos=n,g=n,c=3,n=s
जेतुम् जि pos=vi
ततो ततस् pos=i
गर्जामि गर्ज् pos=v,p=1,n=s,l=lat
गौतम गौतम pos=n,g=m,c=8,n=s