Original

पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः ।वृतान्समन्तात्संक्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥ ३ ॥

Segmented

पाञ्चालैः मत्स्य-कैकेयैः पाण्डवैः च महा-रथैः वृतान् समन्तात् संक्रुद्धैः निःश्वसद्भिः इव उरगैः

Analysis

Word Lemma Parse
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
मत्स्य मत्स्य pos=n,comp=y
कैकेयैः कैकेय pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
वृतान् वृ pos=va,g=m,c=2,n=p,f=part
समन्तात् समन्तात् pos=i
संक्रुद्धैः संक्रुध् pos=va,g=m,c=3,n=p,f=part
निःश्वसद्भिः निःश्वस् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
उरगैः उरग pos=n,g=m,c=3,n=p