Original

वृथा शूरा न गर्जन्ति सजला इव तोयदाः ।सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥ २९ ॥

Segmented

वृथा शूरा न गर्जन्ति स जलाः इव तोयदाः सामर्थ्यम् आत्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः

Analysis

Word Lemma Parse
वृथा वृथा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
pos=i
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
pos=i
जलाः जल pos=n,g=m,c=1,n=p
इव इव pos=i
तोयदाः तोयद pos=n,g=m,c=1,n=p
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
ततो ततस् pos=i
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p