Original

व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् ।गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥ २८ ॥

Segmented

व्यवसाय-द्वितीयः ऽहम् मनसा भारम् उद्वहन् गर्जामि यदि अहम् विप्र तव किम् तत्र नश्यति

Analysis

Word Lemma Parse
व्यवसाय व्यवसाय pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
भारम् भार pos=n,g=m,c=2,n=s
उद्वहन् उद्वह् pos=va,g=m,c=1,n=s,f=part
गर्जामि गर्ज् pos=v,p=1,n=s,l=lat
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat