Original

दोषमत्र न पश्यामि शूराणां रणमूर्धनि ।तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥ २६ ॥

Segmented

दोषम् अत्र न पश्यामि शूराणाम् रण-मूर्ध्नि तत् तद् विकत्थमानानाम् भारम् च उद्वह् मृधे

Analysis

Word Lemma Parse
दोषम् दोष pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शूराणाम् शूर pos=n,g=m,c=6,n=p
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विकत्थमानानाम् विकत्थ् pos=va,g=m,c=6,n=p,f=part
भारम् भार pos=n,g=m,c=2,n=s
pos=i
उद्वह् उद्वह् pos=va,g=m,c=6,n=p,f=part
मृधे मृध pos=n,g=m,c=7,n=s