Original

शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः ।फलं चाशु प्रयच्छन्ति बीजमुप्तमृताविव ॥ २५ ॥

Segmented

शूरा गर्जन्ति सततम् प्रावृषि इव बलाहकाः फलम् च आशु प्रयच्छन्ति बीजम् उप्तम् ऋतौ इव

Analysis

Word Lemma Parse
शूरा शूर pos=n,g=m,c=1,n=p
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकाः बलाहक pos=n,g=m,c=1,n=p
फलम् फल pos=n,g=n,c=2,n=s
pos=i
आशु आशु pos=i
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
बीजम् बीज pos=n,g=n,c=1,n=s
उप्तम् वप् pos=va,g=n,c=1,n=s,f=part
ऋतौ ऋतु pos=n,g=m,c=7,n=s
इव इव pos=i