Original

एवं परुषितस्तेन तदा शारद्वतेन सः ।कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥ २४ ॥

Segmented

एवम् परुषितः तेन तदा शारद्वतेन सः कर्णः प्रहरताम् श्रेष्ठः कृपम् वाक्यम् अथ अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
परुषितः परुषित pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
तदा तदा pos=i
शारद्वतेन शारद्वत pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan