Original

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः ।धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः ॥ २३ ॥

Segmented

बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः

Analysis

Word Lemma Parse
बाहुभिः बाहु pos=n,g=m,c=3,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
शूरा शूर pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
धनुषा धनुस् pos=n,g=n,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
मनोरथैः मनोरथ pos=n,g=m,c=3,n=p