Original

त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि ।पार्थसायकविद्धस्य दुर्लभं गर्जितं भवेत् ॥ २२ ॥

Segmented

त्वम् अन् आसाद्य तान् बाणान् फल्गुनस्य विगर्जसि पार्थ-सायक-विद्धस्य दुर्लभम् गर्जितम् भवेत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अन् अन् pos=i
आसाद्य आसादय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
विगर्जसि विगर्ज् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,comp=y
सायक सायक pos=n,comp=y
विद्धस्य व्यध् pos=va,g=m,c=6,n=s,f=part
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
गर्जितम् गर्जित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin