Original

तावद्गर्जसि राधेय यावत्पार्थं न पश्यसि ।पुरा पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं भवेत् ॥ २१ ॥

Segmented

तावद् गर्जसि राधेय यावत् पार्थम् न पश्यसि पुरा पार्थम् हि ते दृष्ट्वा दुर्लभम् गर्जितम् भवेत्

Analysis

Word Lemma Parse
तावद् तावत् pos=i
गर्जसि गर्ज् pos=v,p=2,n=s,l=lat
राधेय राधेय pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
पुरा पुरा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
गर्जितम् गर्जित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin