Original

गर्जित्वा सूतपुत्र त्वं शारदाभ्रमिवाजलम् ।निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥ २० ॥

Segmented

गर्जित्वा सूतपुत्र त्वम् शारद-अभ्रम् इव अजलम् निष्फलो दृश्यसे कर्ण तत् च राजा न बुध्यते

Analysis

Word Lemma Parse
गर्जित्वा गर्ज् pos=vi
सूतपुत्र सूतपुत्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
शारद शारद pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
इव इव pos=i
अजलम् अजल pos=a,g=n,c=1,n=s
निष्फलो निष्फल pos=a,g=m,c=1,n=s
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat