Original

अयं स कालः संप्राप्तो मित्राणां मित्रवत्सल ।त्रायस्व समरे कर्ण सर्वान्योधान्महाबल ॥ २ ॥

Segmented

अयम् स कालः सम्प्राप्तो मित्राणाम् मित्र-वत्सल त्रायस्व समरे कर्ण सर्वान् योधान् महा-बल

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
मित्र मित्र pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s
त्रायस्व त्रा pos=v,p=2,n=s,l=lot
समरे समर pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s