Original

एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे ।कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥ १८ ॥

Segmented

एकस्य अपि असमर्थः त्वम् फल्गुनस्य रण-अजिरे कथम् उत्सहसे जेतुम् स कृष्णान् सर्व-पाण्डवान्

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
अपि अपि pos=i
असमर्थः असमर्थ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
उत्सहसे उत्सह् pos=v,p=2,n=s,l=lat
जेतुम् जि pos=vi
pos=i
कृष्णान् कृष्ण pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p