Original

विराटनगरे चापि समेताः सर्वकौरवाः ।पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥ १७ ॥

Segmented

विराट-नगरे च अपि समेताः सर्व-कौरवाः पार्थेन निर्जिता युद्धे त्वम् च कर्ण सह अनुजः

Analysis

Word Lemma Parse
विराट विराट pos=n,comp=y
नगरे नगर pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
समेताः समे pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
कौरवाः कौरव pos=n,g=m,c=1,n=p
पार्थेन पार्थ pos=n,g=m,c=3,n=s
निर्जिता निर्जि pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
सह सह pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s