Original

ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे ।तदायुध्यन्त सैन्यानि त्वमेकस्तु पलायथाः ॥ १६ ॥

Segmented

ह्रियमाणे तदा कर्ण गन्धर्वैः धृतराष्ट्र-जे तदा अयुध्यन्त सैन्यानि त्वम् एकः तु पलायथाः

Analysis

Word Lemma Parse
ह्रियमाणे हृ pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जे pos=a,g=m,c=7,n=s
तदा तदा pos=i
अयुध्यन्त युध् pos=v,p=3,n=p,l=lan
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
पलायथाः पलाय् pos=v,p=2,n=s,l=lan