Original

समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि ।सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥ १५ ॥

Segmented

समागमः पाण्डु-सुतैः दृष्टः ते बहुशो युधि सर्वत्र निर्जितः च असि पाण्डवैः सूतनन्दन

Analysis

Word Lemma Parse
समागमः समागम pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
बहुशो बहुशस् pos=i
युधि युध् pos=n,g=f,c=7,n=s
सर्वत्र सर्वत्र pos=i
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
pos=i
असि अस् pos=v,p=2,n=s,l=lat
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सूतनन्दन सूतनन्दन pos=n,g=m,c=8,n=s