Original

बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः ।न तु ते विक्रमः कश्चिद्दृश्यते बलमेव वा ॥ १४ ॥

Segmented

बहुशः कत्थसे कर्ण कौरव्यस्य समीपतः न तु ते विक्रमः कश्चिद् दृश्यते बलम् एव वा

Analysis

Word Lemma Parse
बहुशः बहुशस् pos=i
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i
pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
विक्रमः विक्रम pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i