Original

संजय उवाच ।एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् ।स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥ १२ ॥

Segmented

संजय उवाच एवम् ब्रुवाणम् कर्णम् तु कृपः शारद्वतो ऽब्रवीत् स्मयन्न् इव महा-बाहुः सूतपुत्रम् इदम् वचः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s