Original

पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् ।बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥ ११ ॥

Segmented

पाञ्चालान् केकयान् च एव वृष्णि च अपि समागतान् बाण-ओघैः शकलीकृत्य तव दास्यामि मेदिनीम्

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वृष्णि वृष्णि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
शकलीकृत्य शकलीकृ pos=vi
तव त्वद् pos=n,g=,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s