Original

मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् ।अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥ १० ॥

Segmented

मयि जीवति कौरव्य विषादम् मा कृथाः क्वचित् अहम् जेष्यामि समरे सहितान् सर्व-पाण्डवान्

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
क्वचित् क्वचिद् pos=i
अहम् मद् pos=n,g=,c=1,n=s
जेष्यामि जि pos=v,p=1,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
सहितान् सहित pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p